अधि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिरङ्घ्येत
अधिरङ्घ्येयाताम्
अधिरङ्घ्येरन्
मध्यम
अधिरङ्घ्येथाः
अधिरङ्घ्येयाथाम्
अधिरङ्घ्येध्वम्
उत्तम
अधिरङ्घ्येय
अधिरङ्घ्येवहि
अधिरङ्घ्येमहि