अधि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिररङ्घे
अधिररङ्घाते
अधिररङ्घिरे
मध्यम
अधिररङ्घिषे
अधिररङ्घाथे
अधिररङ्घिध्वे
उत्तम
अधिररङ्घे
अधिररङ्घिवहे
अधिररङ्घिमहे