अधि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिरङ्घेत
अधिरङ्घेयाताम्
अधिरङ्घेरन्
मध्यम
अधिरङ्घेथाः
अधिरङ्घेयाथाम्
अधिरङ्घेध्वम्
उत्तम
अधिरङ्घेय
अधिरङ्घेवहि
अधिरङ्घेमहि