अधि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिरङ्घताम्
अधिरङ्घेताम्
अधिरङ्घन्ताम्
मध्यम
अधिरङ्घस्व
अधिरङ्घेथाम्
अधिरङ्घध्वम्
उत्तम
अधिरङ्घै
अधिरङ्घावहै
अधिरङ्घामहै