अधि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यरङ्घिष्यत
अध्यरङ्घिष्येताम्
अध्यरङ्घिष्यन्त
मध्यम
अध्यरङ्घिष्यथाः
अध्यरङ्घिष्येथाम्
अध्यरङ्घिष्यध्वम्
उत्तम
अध्यरङ्घिष्ये
अध्यरङ्घिष्यावहि
अध्यरङ्घिष्यामहि