अधि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिरङ्घिता
अधिरङ्घितारौ
अधिरङ्घितारः
मध्यम
अधिरङ्घितासे
अधिरङ्घितासाथे
अधिरङ्घिताध्वे
उत्तम
अधिरङ्घिताहे
अधिरङ्घितास्वहे
अधिरङ्घितास्महे