अधि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिरङ्घते
अधिरङ्घेते
अधिरङ्घन्ते
मध्यम
अधिरङ्घसे
अधिरङ्घेथे
अधिरङ्घध्वे
उत्तम
अधिरङ्घे
अधिरङ्घावहे
अधिरङ्घामहे