अधि + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यरङ्घत
अध्यरङ्घेताम्
अध्यरङ्घन्त
मध्यम
अध्यरङ्घथाः
अध्यरङ्घेथाम्
अध्यरङ्घध्वम्
उत्तम
अध्यरङ्घे
अध्यरङ्घावहि
अध्यरङ्घामहि