अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिबद्येत
अधिबद्येयाताम्
अधिबद्येरन्
मध्यम
अधिबद्येथाः
अधिबद्येयाथाम्
अधिबद्येध्वम्
उत्तम
अधिबद्येय
अधिबद्येवहि
अधिबद्येमहि