अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यबदिष्यत
अध्यबदिष्येताम्
अध्यबदिष्यन्त
मध्यम
अध्यबदिष्यथाः
अध्यबदिष्येथाम्
अध्यबदिष्यध्वम्
उत्तम
अध्यबदिष्ये
अध्यबदिष्यावहि
अध्यबदिष्यामहि