अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिबदिता
अधिबदितारौ
अधिबदितारः
मध्यम
अधिबदितासे
अधिबदितासाथे
अधिबदिताध्वे
उत्तम
अधिबदिताहे
अधिबदितास्वहे
अधिबदितास्महे