अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिबदिषीष्ट
अधिबदिषीयास्ताम्
अधिबदिषीरन्
मध्यम
अधिबदिषीष्ठाः
अधिबदिषीयास्थाम्
अधिबदिषीध्वम्
उत्तम
अधिबदिषीय
अधिबदिषीवहि
अधिबदिषीमहि