अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबदति
अधिबदतः
अधिबदन्ति
मध्यम
अधिबदसि
अधिबदथः
अधिबदथ
उत्तम
अधिबदामि
अधिबदावः
अधिबदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबबाद
अधिबेदतुः
अधिबेदुः
मध्यम
अधिबेदिथ
अधिबेदथुः
अधिबेद
उत्तम
अधिबबद / अधिबबाद
अधिबेदिव
अधिबेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबदिता
अधिबदितारौ
अधिबदितारः
मध्यम
अधिबदितासि
अधिबदितास्थः
अधिबदितास्थ
उत्तम
अधिबदितास्मि
अधिबदितास्वः
अधिबदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबदिष्यति
अधिबदिष्यतः
अधिबदिष्यन्ति
मध्यम
अधिबदिष्यसि
अधिबदिष्यथः
अधिबदिष्यथ
उत्तम
अधिबदिष्यामि
अधिबदिष्यावः
अधिबदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबदतात् / अधिबदताद् / अधिबदतु
अधिबदताम्
अधिबदन्तु
मध्यम
अधिबदतात् / अधिबदताद् / अधिबद
अधिबदतम्
अधिबदत
उत्तम
अधिबदानि
अधिबदाव
अधिबदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यबदत् / अध्यबदद्
अध्यबदताम्
अध्यबदन्
मध्यम
अध्यबदः
अध्यबदतम्
अध्यबदत
उत्तम
अध्यबदम्
अध्यबदाव
अध्यबदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबदेत् / अधिबदेद्
अधिबदेताम्
अधिबदेयुः
मध्यम
अधिबदेः
अधिबदेतम्
अधिबदेत
उत्तम
अधिबदेयम्
अधिबदेव
अधिबदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिबद्यात् / अधिबद्याद्
अधिबद्यास्ताम्
अधिबद्यासुः
मध्यम
अधिबद्याः
अधिबद्यास्तम्
अधिबद्यास्त
उत्तम
अधिबद्यासम्
अधिबद्यास्व
अधिबद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यबादीत् / अध्यबादीद् / अध्यबदीत् / अध्यबदीद्
अध्यबादिष्टाम् / अध्यबदिष्टाम्
अध्यबादिषुः / अध्यबदिषुः
मध्यम
अध्यबादीः / अध्यबदीः
अध्यबादिष्टम् / अध्यबदिष्टम्
अध्यबादिष्ट / अध्यबदिष्ट
उत्तम
अध्यबादिषम् / अध्यबदिषम्
अध्यबादिष्व / अध्यबदिष्व
अध्यबादिष्म / अध्यबदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यबदिष्यत् / अध्यबदिष्यद्
अध्यबदिष्यताम्
अध्यबदिष्यन्
मध्यम
अध्यबदिष्यः
अध्यबदिष्यतम्
अध्यबदिष्यत
उत्तम
अध्यबदिष्यम्
अध्यबदिष्याव
अध्यबदिष्याम