अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिबदेत् / अधिबदेद्
अधिबदेताम्
अधिबदेयुः
मध्यम
अधिबदेः
अधिबदेतम्
अधिबदेत
उत्तम
अधिबदेयम्
अधिबदेव
अधिबदेम