अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिबदतात् / अधिबदताद् / अधिबदतु
अधिबदताम्
अधिबदन्तु
मध्यम
अधिबदतात् / अधिबदताद् / अधिबद
अधिबदतम्
अधिबदत
उत्तम
अधिबदानि
अधिबदाव
अधिबदाम