अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिबदिष्यति
अधिबदिष्यतः
अधिबदिष्यन्ति
मध्यम
अधिबदिष्यसि
अधिबदिष्यथः
अधिबदिष्यथ
उत्तम
अधिबदिष्यामि
अधिबदिष्यावः
अधिबदिष्यामः