अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यबदिष्यत् / अध्यबदिष्यद्
अध्यबदिष्यताम्
अध्यबदिष्यन्
मध्यम
अध्यबदिष्यः
अध्यबदिष्यतम्
अध्यबदिष्यत
उत्तम
अध्यबदिष्यम्
अध्यबदिष्याव
अध्यबदिष्याम