अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यबादीत् / अध्यबादीद् / अध्यबदीत् / अध्यबदीद्
अध्यबादिष्टाम् / अध्यबदिष्टाम्
अध्यबादिषुः / अध्यबदिषुः
मध्यम
अध्यबादीः / अध्यबदीः
अध्यबादिष्टम् / अध्यबदिष्टम्
अध्यबादिष्ट / अध्यबदिष्ट
उत्तम
अध्यबादिषम् / अध्यबदिषम्
अध्यबादिष्व / अध्यबदिष्व
अध्यबादिष्म / अध्यबदिष्म