अधि + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यबदत् / अध्यबदद्
अध्यबदताम्
अध्यबदन्
मध्यम
अध्यबदः
अध्यबदतम्
अध्यबदत
उत्तम
अध्यबदम्
अध्यबदाव
अध्यबदाम