अधि + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिफक्कति
अधिफक्कतः
अधिफक्कन्ति
मध्यम
अधिफक्कसि
अधिफक्कथः
अधिफक्कथ
उत्तम
अधिफक्कामि
अधिफक्कावः
अधिफक्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिपफक्क
अधिपफक्कतुः
अधिपफक्कुः
मध्यम
अधिपफक्किथ
अधिपफक्कथुः
अधिपफक्क
उत्तम
अधिपफक्क
अधिपफक्किव
अधिपफक्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिफक्किता
अधिफक्कितारौ
अधिफक्कितारः
मध्यम
अधिफक्कितासि
अधिफक्कितास्थः
अधिफक्कितास्थ
उत्तम
अधिफक्कितास्मि
अधिफक्कितास्वः
अधिफक्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिफक्किष्यति
अधिफक्किष्यतः
अधिफक्किष्यन्ति
मध्यम
अधिफक्किष्यसि
अधिफक्किष्यथः
अधिफक्किष्यथ
उत्तम
अधिफक्किष्यामि
अधिफक्किष्यावः
अधिफक्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिफक्कतात् / अधिफक्कताद् / अधिफक्कतु
अधिफक्कताम्
अधिफक्कन्तु
मध्यम
अधिफक्कतात् / अधिफक्कताद् / अधिफक्क
अधिफक्कतम्
अधिफक्कत
उत्तम
अधिफक्कानि
अधिफक्काव
अधिफक्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यफक्कत् / अध्यफक्कद्
अध्यफक्कताम्
अध्यफक्कन्
मध्यम
अध्यफक्कः
अध्यफक्कतम्
अध्यफक्कत
उत्तम
अध्यफक्कम्
अध्यफक्काव
अध्यफक्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिफक्केत् / अधिफक्केद्
अधिफक्केताम्
अधिफक्केयुः
मध्यम
अधिफक्केः
अधिफक्केतम्
अधिफक्केत
उत्तम
अधिफक्केयम्
अधिफक्केव
अधिफक्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिफक्क्यात् / अधिफक्क्याद्
अधिफक्क्यास्ताम्
अधिफक्क्यासुः
मध्यम
अधिफक्क्याः
अधिफक्क्यास्तम्
अधिफक्क्यास्त
उत्तम
अधिफक्क्यासम्
अधिफक्क्यास्व
अधिफक्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यफक्कीत् / अध्यफक्कीद्
अध्यफक्किष्टाम्
अध्यफक्किषुः
मध्यम
अध्यफक्कीः
अध्यफक्किष्टम्
अध्यफक्किष्ट
उत्तम
अध्यफक्किषम्
अध्यफक्किष्व
अध्यफक्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यफक्किष्यत् / अध्यफक्किष्यद्
अध्यफक्किष्यताम्
अध्यफक्किष्यन्
मध्यम
अध्यफक्किष्यः
अध्यफक्किष्यतम्
अध्यफक्किष्यत
उत्तम
अध्यफक्किष्यम्
अध्यफक्किष्याव
अध्यफक्किष्याम