अधि + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिफक्किता
अधिफक्कितारौ
अधिफक्कितारः
मध्यम
अधिफक्कितासि
अधिफक्कितास्थः
अधिफक्कितास्थ
उत्तम
अधिफक्कितास्मि
अधिफक्कितास्वः
अधिफक्कितास्मः