अधि + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राघते
अधिद्राघेते
अधिद्राघन्ते
मध्यम
अधिद्राघसे
अधिद्राघेथे
अधिद्राघध्वे
उत्तम
अधिद्राघे
अधिद्राघावहे
अधिद्राघामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिदद्राघे
अधिदद्राघाते
अधिदद्राघिरे
मध्यम
अधिदद्राघिषे
अधिदद्राघाथे
अधिदद्राघिध्वे
उत्तम
अधिदद्राघे
अधिदद्राघिवहे
अधिदद्राघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राघिता
अधिद्राघितारौ
अधिद्राघितारः
मध्यम
अधिद्राघितासे
अधिद्राघितासाथे
अधिद्राघिताध्वे
उत्तम
अधिद्राघिताहे
अधिद्राघितास्वहे
अधिद्राघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राघिष्यते
अधिद्राघिष्येते
अधिद्राघिष्यन्ते
मध्यम
अधिद्राघिष्यसे
अधिद्राघिष्येथे
अधिद्राघिष्यध्वे
उत्तम
अधिद्राघिष्ये
अधिद्राघिष्यावहे
अधिद्राघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राघताम्
अधिद्राघेताम्
अधिद्राघन्ताम्
मध्यम
अधिद्राघस्व
अधिद्राघेथाम्
अधिद्राघध्वम्
उत्तम
अधिद्राघै
अधिद्राघावहै
अधिद्राघामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यद्राघत
अध्यद्राघेताम्
अध्यद्राघन्त
मध्यम
अध्यद्राघथाः
अध्यद्राघेथाम्
अध्यद्राघध्वम्
उत्तम
अध्यद्राघे
अध्यद्राघावहि
अध्यद्राघामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राघेत
अधिद्राघेयाताम्
अधिद्राघेरन्
मध्यम
अधिद्राघेथाः
अधिद्राघेयाथाम्
अधिद्राघेध्वम्
उत्तम
अधिद्राघेय
अधिद्राघेवहि
अधिद्राघेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राघिषीष्ट
अधिद्राघिषीयास्ताम्
अधिद्राघिषीरन्
मध्यम
अधिद्राघिषीष्ठाः
अधिद्राघिषीयास्थाम्
अधिद्राघिषीध्वम्
उत्तम
अधिद्राघिषीय
अधिद्राघिषीवहि
अधिद्राघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यद्राघिष्ट
अध्यद्राघिषाताम्
अध्यद्राघिषत
मध्यम
अध्यद्राघिष्ठाः
अध्यद्राघिषाथाम्
अध्यद्राघिढ्वम्
उत्तम
अध्यद्राघिषि
अध्यद्राघिष्वहि
अध्यद्राघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यद्राघिष्यत
अध्यद्राघिष्येताम्
अध्यद्राघिष्यन्त
मध्यम
अध्यद्राघिष्यथाः
अध्यद्राघिष्येथाम्
अध्यद्राघिष्यध्वम्
उत्तम
अध्यद्राघिष्ये
अध्यद्राघिष्यावहि
अध्यद्राघिष्यामहि