अधि + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राखति
अधिद्राखतः
अधिद्राखन्ति
मध्यम
अधिद्राखसि
अधिद्राखथः
अधिद्राखथ
उत्तम
अधिद्राखामि
अधिद्राखावः
अधिद्राखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिदद्राख
अधिदद्राखतुः
अधिदद्राखुः
मध्यम
अधिदद्राखिथ
अधिदद्राखथुः
अधिदद्राख
उत्तम
अधिदद्राख
अधिदद्राखिव
अधिदद्राखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राखिता
अधिद्राखितारौ
अधिद्राखितारः
मध्यम
अधिद्राखितासि
अधिद्राखितास्थः
अधिद्राखितास्थ
उत्तम
अधिद्राखितास्मि
अधिद्राखितास्वः
अधिद्राखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राखिष्यति
अधिद्राखिष्यतः
अधिद्राखिष्यन्ति
मध्यम
अधिद्राखिष्यसि
अधिद्राखिष्यथः
अधिद्राखिष्यथ
उत्तम
अधिद्राखिष्यामि
अधिद्राखिष्यावः
अधिद्राखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राखतात् / अधिद्राखताद् / अधिद्राखतु
अधिद्राखताम्
अधिद्राखन्तु
मध्यम
अधिद्राखतात् / अधिद्राखताद् / अधिद्राख
अधिद्राखतम्
अधिद्राखत
उत्तम
अधिद्राखाणि
अधिद्राखाव
अधिद्राखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यद्राखत् / अध्यद्राखद्
अध्यद्राखताम्
अध्यद्राखन्
मध्यम
अध्यद्राखः
अध्यद्राखतम्
अध्यद्राखत
उत्तम
अध्यद्राखम्
अध्यद्राखाव
अध्यद्राखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राखेत् / अधिद्राखेद्
अधिद्राखेताम्
अधिद्राखेयुः
मध्यम
अधिद्राखेः
अधिद्राखेतम्
अधिद्राखेत
उत्तम
अधिद्राखेयम्
अधिद्राखेव
अधिद्राखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिद्राख्यात् / अधिद्राख्याद्
अधिद्राख्यास्ताम्
अधिद्राख्यासुः
मध्यम
अधिद्राख्याः
अधिद्राख्यास्तम्
अधिद्राख्यास्त
उत्तम
अधिद्राख्यासम्
अधिद्राख्यास्व
अधिद्राख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यद्राखीत् / अध्यद्राखीद्
अध्यद्राखिष्टाम्
अध्यद्राखिषुः
मध्यम
अध्यद्राखीः
अध्यद्राखिष्टम्
अध्यद्राखिष्ट
उत्तम
अध्यद्राखिषम्
अध्यद्राखिष्व
अध्यद्राखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यद्राखिष्यत् / अध्यद्राखिष्यद्
अध्यद्राखिष्यताम्
अध्यद्राखिष्यन्
मध्यम
अध्यद्राखिष्यः
अध्यद्राखिष्यतम्
अध्यद्राखिष्यत
उत्तम
अध्यद्राखिष्यम्
अध्यद्राखिष्याव
अध्यद्राखिष्याम