अधि + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिज्योतिषीष्ट
अधिज्योतिषीयास्ताम्
अधिज्योतिषीरन्
मध्यम
अधिज्योतिषीष्ठाः
अधिज्योतिषीयास्थाम्
अधिज्योतिषीध्वम्
उत्तम
अधिज्योतिषीय
अधिज्योतिषीवहि
अधिज्योतिषीमहि