अधि + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिज्योतति
अधिज्योततः
अधिज्योतन्ति
मध्यम
अधिज्योतसि
अधिज्योतथः
अधिज्योतथ
उत्तम
अधिज्योतामि
अधिज्योतावः
अधिज्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुज्योत
अधिजुज्युततुः
अधिजुज्युतुः
मध्यम
अधिजुज्योतिथ
अधिजुज्युतथुः
अधिजुज्युत
उत्तम
अधिजुज्योत
अधिजुज्युतिव
अधिजुज्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिज्योतिता
अधिज्योतितारौ
अधिज्योतितारः
मध्यम
अधिज्योतितासि
अधिज्योतितास्थः
अधिज्योतितास्थ
उत्तम
अधिज्योतितास्मि
अधिज्योतितास्वः
अधिज्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिज्योतिष्यति
अधिज्योतिष्यतः
अधिज्योतिष्यन्ति
मध्यम
अधिज्योतिष्यसि
अधिज्योतिष्यथः
अधिज्योतिष्यथ
उत्तम
अधिज्योतिष्यामि
अधिज्योतिष्यावः
अधिज्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिज्योततात् / अधिज्योतताद् / अधिज्योततु
अधिज्योतताम्
अधिज्योतन्तु
मध्यम
अधिज्योततात् / अधिज्योतताद् / अधिज्योत
अधिज्योततम्
अधिज्योतत
उत्तम
अधिज्योतानि
अधिज्योताव
अधिज्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यज्योतत् / अध्यज्योतद्
अध्यज्योतताम्
अध्यज्योतन्
मध्यम
अध्यज्योतः
अध्यज्योततम्
अध्यज्योतत
उत्तम
अध्यज्योतम्
अध्यज्योताव
अध्यज्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिज्योतेत् / अधिज्योतेद्
अधिज्योतेताम्
अधिज्योतेयुः
मध्यम
अधिज्योतेः
अधिज्योतेतम्
अधिज्योतेत
उत्तम
अधिज्योतेयम्
अधिज्योतेव
अधिज्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिज्युत्यात् / अधिज्युत्याद्
अधिज्युत्यास्ताम्
अधिज्युत्यासुः
मध्यम
अधिज्युत्याः
अधिज्युत्यास्तम्
अधिज्युत्यास्त
उत्तम
अधिज्युत्यासम्
अधिज्युत्यास्व
अधिज्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यज्युतत् / अध्यज्युतद् / अध्यज्योतीत् / अध्यज्योतीद्
अध्यज्युतताम् / अध्यज्योतिष्टाम्
अध्यज्युतन् / अध्यज्योतिषुः
मध्यम
अध्यज्युतः / अध्यज्योतीः
अध्यज्युततम् / अध्यज्योतिष्टम्
अध्यज्युतत / अध्यज्योतिष्ट
उत्तम
अध्यज्युतम् / अध्यज्योतिषम्
अध्यज्युताव / अध्यज्योतिष्व
अध्यज्युताम / अध्यज्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यज्योतिष्यत् / अध्यज्योतिष्यद्
अध्यज्योतिष्यताम्
अध्यज्योतिष्यन्
मध्यम
अध्यज्योतिष्यः
अध्यज्योतिष्यतम्
अध्यज्योतिष्यत
उत्तम
अध्यज्योतिष्यम्
अध्यज्योतिष्याव
अध्यज्योतिष्याम