अधि + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यज्योतिष्यत् / अध्यज्योतिष्यद्
अध्यज्योतिष्यताम्
अध्यज्योतिष्यन्
मध्यम
अध्यज्योतिष्यः
अध्यज्योतिष्यतम्
अध्यज्योतिष्यत
उत्तम
अध्यज्योतिष्यम्
अध्यज्योतिष्याव
अध्यज्योतिष्याम