अधि + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यज्युतत् / अध्यज्युतद् / अध्यज्योतीत् / अध्यज्योतीद्
अध्यज्युतताम् / अध्यज्योतिष्टाम्
अध्यज्युतन् / अध्यज्योतिषुः
मध्यम
अध्यज्युतः / अध्यज्योतीः
अध्यज्युततम् / अध्यज्योतिष्टम्
अध्यज्युतत / अध्यज्योतिष्ट
उत्तम
अध्यज्युतम् / अध्यज्योतिषम्
अध्यज्युताव / अध्यज्योतिष्व
अध्यज्युताम / अध्यज्योतिष्म