अधि + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिचक्येत
अधिचक्येयाताम्
अधिचक्येरन्
मध्यम
अधिचक्येथाः
अधिचक्येयाथाम्
अधिचक्येध्वम्
उत्तम
अधिचक्येय
अधिचक्येवहि
अधिचक्येमहि