अधि + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यचाकि
अध्यचकिषाताम्
अध्यचकिषत
मध्यम
अध्यचकिष्ठाः
अध्यचकिषाथाम्
अध्यचकिढ्वम्
उत्तम
अध्यचकिषि
अध्यचकिष्वहि
अध्यचकिष्महि