अधि + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यचक्यत
अध्यचक्येताम्
अध्यचक्यन्त
मध्यम
अध्यचक्यथाः
अध्यचक्येथाम्
अध्यचक्यध्वम्
उत्तम
अध्यचक्ये
अध्यचक्यावहि
अध्यचक्यामहि