अधि + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचकते
अधिचकेते
अधिचकन्ते
मध्यम
अधिचकसे
अधिचकेथे
अधिचकध्वे
उत्तम
अधिचके
अधिचकावहे
अधिचकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचेके
अधिचेकाते
अधिचेकिरे
मध्यम
अधिचेकिषे
अधिचेकाथे
अधिचेकिध्वे
उत्तम
अधिचेके
अधिचेकिवहे
अधिचेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचकिता
अधिचकितारौ
अधिचकितारः
मध्यम
अधिचकितासे
अधिचकितासाथे
अधिचकिताध्वे
उत्तम
अधिचकिताहे
अधिचकितास्वहे
अधिचकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचकिष्यते
अधिचकिष्येते
अधिचकिष्यन्ते
मध्यम
अधिचकिष्यसे
अधिचकिष्येथे
अधिचकिष्यध्वे
उत्तम
अधिचकिष्ये
अधिचकिष्यावहे
अधिचकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचकताम्
अधिचकेताम्
अधिचकन्ताम्
मध्यम
अधिचकस्व
अधिचकेथाम्
अधिचकध्वम्
उत्तम
अधिचकै
अधिचकावहै
अधिचकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यचकत
अध्यचकेताम्
अध्यचकन्त
मध्यम
अध्यचकथाः
अध्यचकेथाम्
अध्यचकध्वम्
उत्तम
अध्यचके
अध्यचकावहि
अध्यचकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचकेत
अधिचकेयाताम्
अधिचकेरन्
मध्यम
अधिचकेथाः
अधिचकेयाथाम्
अधिचकेध्वम्
उत्तम
अधिचकेय
अधिचकेवहि
अधिचकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचकिषीष्ट
अधिचकिषीयास्ताम्
अधिचकिषीरन्
मध्यम
अधिचकिषीष्ठाः
अधिचकिषीयास्थाम्
अधिचकिषीध्वम्
उत्तम
अधिचकिषीय
अधिचकिषीवहि
अधिचकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यचकिष्ट
अध्यचकिषाताम्
अध्यचकिषत
मध्यम
अध्यचकिष्ठाः
अध्यचकिषाथाम्
अध्यचकिढ्वम्
उत्तम
अध्यचकिषि
अध्यचकिष्वहि
अध्यचकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यचकिष्यत
अध्यचकिष्येताम्
अध्यचकिष्यन्त
मध्यम
अध्यचकिष्यथाः
अध्यचकिष्येथाम्
अध्यचकिष्यध्वम्
उत्तम
अध्यचकिष्ये
अध्यचकिष्यावहि
अध्यचकिष्यामहि