अधि + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यचकिष्यत
अध्यचकिष्येताम्
अध्यचकिष्यन्त
मध्यम
अध्यचकिष्यथाः
अध्यचकिष्येथाम्
अध्यचकिष्यध्वम्
उत्तम
अध्यचकिष्ये
अध्यचकिष्यावहि
अध्यचकिष्यामहि