अधि + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यचकत
अध्यचकेताम्
अध्यचकन्त
मध्यम
अध्यचकथाः
अध्यचकेथाम्
अध्यचकध्वम्
उत्तम
अध्यचके
अध्यचकावहि
अध्यचकामहि