अधि + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिघग्घिता
अधिघग्घितारौ
अधिघग्घितारः
मध्यम
अधिघग्घितासे
अधिघग्घितासाथे
अधिघग्घिताध्वे
उत्तम
अधिघग्घिताहे
अधिघग्घितास्वहे
अधिघग्घितास्महे