अधि + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यघग्घीत् / अध्यघग्घीद्
अध्यघग्घिष्टाम्
अध्यघग्घिषुः
मध्यम
अध्यघग्घीः
अध्यघग्घिष्टम्
अध्यघग्घिष्ट
उत्तम
अध्यघग्घिषम्
अध्यघग्घिष्व
अध्यघग्घिष्म