अधि + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यघग्घत् / अध्यघग्घद्
अध्यघग्घताम्
अध्यघग्घन्
मध्यम
अध्यघग्घः
अध्यघग्घतम्
अध्यघग्घत
उत्तम
अध्यघग्घम्
अध्यघग्घाव
अध्यघग्घाम