अधि + गुद् धातुरूपाणि - गुदँ क्रीडायामेव - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगोदते
अधिगोदेते
अधिगोदन्ते
मध्यम
अधिगोदसे
अधिगोदेथे
अधिगोदध्वे
उत्तम
अधिगोदे
अधिगोदावहे
अधिगोदामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिजुगुदे
अधिजुगुदाते
अधिजुगुदिरे
मध्यम
अधिजुगुदिषे
अधिजुगुदाथे
अधिजुगुदिध्वे
उत्तम
अधिजुगुदे
अधिजुगुदिवहे
अधिजुगुदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगोदिता
अधिगोदितारौ
अधिगोदितारः
मध्यम
अधिगोदितासे
अधिगोदितासाथे
अधिगोदिताध्वे
उत्तम
अधिगोदिताहे
अधिगोदितास्वहे
अधिगोदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगोदिष्यते
अधिगोदिष्येते
अधिगोदिष्यन्ते
मध्यम
अधिगोदिष्यसे
अधिगोदिष्येथे
अधिगोदिष्यध्वे
उत्तम
अधिगोदिष्ये
अधिगोदिष्यावहे
अधिगोदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगोदताम्
अधिगोदेताम्
अधिगोदन्ताम्
मध्यम
अधिगोदस्व
अधिगोदेथाम्
अधिगोदध्वम्
उत्तम
अधिगोदै
अधिगोदावहै
अधिगोदामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यगोदत
अध्यगोदेताम्
अध्यगोदन्त
मध्यम
अध्यगोदथाः
अध्यगोदेथाम्
अध्यगोदध्वम्
उत्तम
अध्यगोदे
अध्यगोदावहि
अध्यगोदामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगोदेत
अधिगोदेयाताम्
अधिगोदेरन्
मध्यम
अधिगोदेथाः
अधिगोदेयाथाम्
अधिगोदेध्वम्
उत्तम
अधिगोदेय
अधिगोदेवहि
अधिगोदेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिगोदिषीष्ट
अधिगोदिषीयास्ताम्
अधिगोदिषीरन्
मध्यम
अधिगोदिषीष्ठाः
अधिगोदिषीयास्थाम्
अधिगोदिषीध्वम्
उत्तम
अधिगोदिषीय
अधिगोदिषीवहि
अधिगोदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यगोदिष्ट
अध्यगोदिषाताम्
अध्यगोदिषत
मध्यम
अध्यगोदिष्ठाः
अध्यगोदिषाथाम्
अध्यगोदिढ्वम्
उत्तम
अध्यगोदिषि
अध्यगोदिष्वहि
अध्यगोदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यगोदिष्यत
अध्यगोदिष्येताम्
अध्यगोदिष्यन्त
मध्यम
अध्यगोदिष्यथाः
अध्यगोदिष्येथाम्
अध्यगोदिष्यध्वम्
उत्तम
अध्यगोदिष्ये
अध्यगोदिष्यावहि
अध्यगोदिष्यामहि