अधि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यकुन्थिष्यत
अध्यकुन्थिष्येताम्
अध्यकुन्थिष्यन्त
मध्यम
अध्यकुन्थिष्यथाः
अध्यकुन्थिष्येथाम्
अध्यकुन्थिष्यध्वम्
उत्तम
अध्यकुन्थिष्ये
अध्यकुन्थिष्यावहि
अध्यकुन्थिष्यामहि