अधि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिकुन्थिता
अधिकुन्थितारौ
अधिकुन्थितारः
मध्यम
अधिकुन्थितासे
अधिकुन्थितासाथे
अधिकुन्थिताध्वे
उत्तम
अधिकुन्थिताहे
अधिकुन्थितास्वहे
अधिकुन्थितास्महे