अधि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधिचुकुन्थे
अधिचुकुन्थाते
अधिचुकुन्थिरे
मध्यम
अधिचुकुन्थिषे
अधिचुकुन्थाथे
अधिचुकुन्थिध्वे
उत्तम
अधिचुकुन्थे
अधिचुकुन्थिवहे
अधिचुकुन्थिमहे