अधि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थति
अधिकुन्थतः
अधिकुन्थन्ति
मध्यम
अधिकुन्थसि
अधिकुन्थथः
अधिकुन्थथ
उत्तम
अधिकुन्थामि
अधिकुन्थावः
अधिकुन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिचुकुन्थ
अधिचुकुन्थतुः
अधिचुकुन्थुः
मध्यम
अधिचुकुन्थिथ
अधिचुकुन्थथुः
अधिचुकुन्थ
उत्तम
अधिचुकुन्थ
अधिचुकुन्थिव
अधिचुकुन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थिता
अधिकुन्थितारौ
अधिकुन्थितारः
मध्यम
अधिकुन्थितासि
अधिकुन्थितास्थः
अधिकुन्थितास्थ
उत्तम
अधिकुन्थितास्मि
अधिकुन्थितास्वः
अधिकुन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थिष्यति
अधिकुन्थिष्यतः
अधिकुन्थिष्यन्ति
मध्यम
अधिकुन्थिष्यसि
अधिकुन्थिष्यथः
अधिकुन्थिष्यथ
उत्तम
अधिकुन्थिष्यामि
अधिकुन्थिष्यावः
अधिकुन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थतात् / अधिकुन्थताद् / अधिकुन्थतु
अधिकुन्थताम्
अधिकुन्थन्तु
मध्यम
अधिकुन्थतात् / अधिकुन्थताद् / अधिकुन्थ
अधिकुन्थतम्
अधिकुन्थत
उत्तम
अधिकुन्थानि
अधिकुन्थाव
अधिकुन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यकुन्थत् / अध्यकुन्थद्
अध्यकुन्थताम्
अध्यकुन्थन्
मध्यम
अध्यकुन्थः
अध्यकुन्थतम्
अध्यकुन्थत
उत्तम
अध्यकुन्थम्
अध्यकुन्थाव
अध्यकुन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थेत् / अधिकुन्थेद्
अधिकुन्थेताम्
अधिकुन्थेयुः
मध्यम
अधिकुन्थेः
अधिकुन्थेतम्
अधिकुन्थेत
उत्तम
अधिकुन्थेयम्
अधिकुन्थेव
अधिकुन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अधिकुन्थ्यात् / अधिकुन्थ्याद्
अधिकुन्थ्यास्ताम्
अधिकुन्थ्यासुः
मध्यम
अधिकुन्थ्याः
अधिकुन्थ्यास्तम्
अधिकुन्थ्यास्त
उत्तम
अधिकुन्थ्यासम्
अधिकुन्थ्यास्व
अधिकुन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यकुन्थीत् / अध्यकुन्थीद्
अध्यकुन्थिष्टाम्
अध्यकुन्थिषुः
मध्यम
अध्यकुन्थीः
अध्यकुन्थिष्टम्
अध्यकुन्थिष्ट
उत्तम
अध्यकुन्थिषम्
अध्यकुन्थिष्व
अध्यकुन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्यकुन्थिष्यत् / अध्यकुन्थिष्यद्
अध्यकुन्थिष्यताम्
अध्यकुन्थिष्यन्
मध्यम
अध्यकुन्थिष्यः
अध्यकुन्थिष्यतम्
अध्यकुन्थिष्यत
उत्तम
अध्यकुन्थिष्यम्
अध्यकुन्थिष्याव
अध्यकुन्थिष्याम