अधि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यकुन्थिष्यत् / अध्यकुन्थिष्यद्
अध्यकुन्थिष्यताम्
अध्यकुन्थिष्यन्
मध्यम
अध्यकुन्थिष्यः
अध्यकुन्थिष्यतम्
अध्यकुन्थिष्यत
उत्तम
अध्यकुन्थिष्यम्
अध्यकुन्थिष्याव
अध्यकुन्थिष्याम