अधि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अधीङ्खिता
अधीङ्खितारौ
अधीङ्खितारः
मध्यम
अधीङ्खितासि
अधीङ्खितास्थः
अधीङ्खितास्थ
उत्तम
अधीङ्खितास्मि
अधीङ्खितास्वः
अधीङ्खितास्मः