अद् धातुरूपाणि

अदँ भक्षणे - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्ति
अत्तः
अदन्ति
मध्यम
अत्सि
अत्थः
अत्थ
उत्तम
अद्मि
अद्वः
अद्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघास / आद
जक्षतुः / आदतुः
जक्षुः / आदुः
मध्यम
जघसिथ / आदिथ
जक्षथुः / आदथुः
जक्ष / आद
उत्तम
जघस / जघास / आद
जक्षिव / आदिव
जक्षिम / आदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्ता
अत्तारौ
अत्तारः
मध्यम
अत्तासि
अत्तास्थः
अत्तास्थ
उत्तम
अत्तास्मि
अत्तास्वः
अत्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्स्यति
अत्स्यतः
अत्स्यन्ति
मध्यम
अत्स्यसि
अत्स्यथः
अत्स्यथ
उत्तम
अत्स्यामि
अत्स्यावः
अत्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अत्तात् / अत्ताद् / अत्तु
अत्ताम्
अदन्तु
मध्यम
अत्तात् / अत्ताद् / अद्धि
अत्तम्
अत्त
उत्तम
अदानि
अदाव
अदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आदत् / आदद्
आत्ताम्
आदन्
मध्यम
आदः
आत्तम्
आत्त
उत्तम
आदम्
आद्व
आद्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्यात् / अद्याद्
अद्याताम्
अद्युः
मध्यम
अद्याः
अद्यातम्
अद्यात
उत्तम
अद्याम्
अद्याव
अद्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अद्यात् / अद्याद्
अद्यास्ताम्
अद्यासुः
मध्यम
अद्याः
अद्यास्तम्
अद्यास्त
उत्तम
अद्यासम्
अद्यास्व
अद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघसत् / अघसद्
अघसताम्
अघसन्
मध्यम
अघसः
अघसतम्
अघसत
उत्तम
अघसम्
अघसाव
अघसाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आत्स्यत् / आत्स्यद्
आत्स्यताम्
आत्स्यन्
मध्यम
आत्स्यः
आत्स्यतम्
आत्स्यत
उत्तम
आत्स्यम्
आत्स्याव
आत्स्याम