अति + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोकते
अतिश्लोकेते
अतिश्लोकन्ते
मध्यम
अतिश्लोकसे
अतिश्लोकेथे
अतिश्लोकध्वे
उत्तम
अतिश्लोके
अतिश्लोकावहे
अतिश्लोकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिशुश्लोके
अतिशुश्लोकाते
अतिशुश्लोकिरे
मध्यम
अतिशुश्लोकिषे
अतिशुश्लोकाथे
अतिशुश्लोकिध्वे
उत्तम
अतिशुश्लोके
अतिशुश्लोकिवहे
अतिशुश्लोकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोकिता
अतिश्लोकितारौ
अतिश्लोकितारः
मध्यम
अतिश्लोकितासे
अतिश्लोकितासाथे
अतिश्लोकिताध्वे
उत्तम
अतिश्लोकिताहे
अतिश्लोकितास्वहे
अतिश्लोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोकिष्यते
अतिश्लोकिष्येते
अतिश्लोकिष्यन्ते
मध्यम
अतिश्लोकिष्यसे
अतिश्लोकिष्येथे
अतिश्लोकिष्यध्वे
उत्तम
अतिश्लोकिष्ये
अतिश्लोकिष्यावहे
अतिश्लोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोकताम्
अतिश्लोकेताम्
अतिश्लोकन्ताम्
मध्यम
अतिश्लोकस्व
अतिश्लोकेथाम्
अतिश्लोकध्वम्
उत्तम
अतिश्लोकै
अतिश्लोकावहै
अतिश्लोकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्लोकत
अत्यश्लोकेताम्
अत्यश्लोकन्त
मध्यम
अत्यश्लोकथाः
अत्यश्लोकेथाम्
अत्यश्लोकध्वम्
उत्तम
अत्यश्लोके
अत्यश्लोकावहि
अत्यश्लोकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोकेत
अतिश्लोकेयाताम्
अतिश्लोकेरन्
मध्यम
अतिश्लोकेथाः
अतिश्लोकेयाथाम्
अतिश्लोकेध्वम्
उत्तम
अतिश्लोकेय
अतिश्लोकेवहि
अतिश्लोकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतिश्लोकिषीष्ट
अतिश्लोकिषीयास्ताम्
अतिश्लोकिषीरन्
मध्यम
अतिश्लोकिषीष्ठाः
अतिश्लोकिषीयास्थाम्
अतिश्लोकिषीध्वम्
उत्तम
अतिश्लोकिषीय
अतिश्लोकिषीवहि
अतिश्लोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्लोकिष्ट
अत्यश्लोकिषाताम्
अत्यश्लोकिषत
मध्यम
अत्यश्लोकिष्ठाः
अत्यश्लोकिषाथाम्
अत्यश्लोकिढ्वम्
उत्तम
अत्यश्लोकिषि
अत्यश्लोकिष्वहि
अत्यश्लोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्यश्लोकिष्यत
अत्यश्लोकिष्येताम्
अत्यश्लोकिष्यन्त
मध्यम
अत्यश्लोकिष्यथाः
अत्यश्लोकिष्येथाम्
अत्यश्लोकिष्यध्वम्
उत्तम
अत्यश्लोकिष्ये
अत्यश्लोकिष्यावहि
अत्यश्लोकिष्यामहि