अति + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिश्लोकिषीष्ट
अतिश्लोकिषीयास्ताम्
अतिश्लोकिषीरन्
मध्यम
अतिश्लोकिषीष्ठाः
अतिश्लोकिषीयास्थाम्
अतिश्लोकिषीध्वम्
उत्तम
अतिश्लोकिषीय
अतिश्लोकिषीवहि
अतिश्लोकिषीमहि