अति + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिलिङ्गिष्यति
अतिलिङ्गिष्यतः
अतिलिङ्गिष्यन्ति
मध्यम
अतिलिङ्गिष्यसि
अतिलिङ्गिष्यथः
अतिलिङ्गिष्यथ
उत्तम
अतिलिङ्गिष्यामि
अतिलिङ्गिष्यावः
अतिलिङ्गिष्यामः