अति + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्यलिङ्गिष्यत् / अत्यलिङ्गिष्यद्
अत्यलिङ्गिष्यताम्
अत्यलिङ्गिष्यन्
मध्यम
अत्यलिङ्गिष्यः
अत्यलिङ्गिष्यतम्
अत्यलिङ्गिष्यत
उत्तम
अत्यलिङ्गिष्यम्
अत्यलिङ्गिष्याव
अत्यलिङ्गिष्याम