अति + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिलिङ्ग्यात् / अतिलिङ्ग्याद्
अतिलिङ्ग्यास्ताम्
अतिलिङ्ग्यासुः
मध्यम
अतिलिङ्ग्याः
अतिलिङ्ग्यास्तम्
अतिलिङ्ग्यास्त
उत्तम
अतिलिङ्ग्यासम्
अतिलिङ्ग्यास्व
अतिलिङ्ग्यास्म