अति + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतिलङ्घ्येत
अतिलङ्घ्येयाताम्
अतिलङ्घ्येरन्
मध्यम
अतिलङ्घ्येथाः
अतिलङ्घ्येयाथाम्
अतिलङ्घ्येध्वम्
उत्तम
अतिलङ्घ्येय
अतिलङ्घ्येवहि
अतिलङ्घ्येमहि